Declension table of ?aniṣucārin

Deva

MasculineSingularDualPlural
Nominativeaniṣucārī aniṣucāriṇau aniṣucāriṇaḥ
Vocativeaniṣucārin aniṣucāriṇau aniṣucāriṇaḥ
Accusativeaniṣucāriṇam aniṣucāriṇau aniṣucāriṇaḥ
Instrumentalaniṣucāriṇā aniṣucāribhyām aniṣucāribhiḥ
Dativeaniṣucāriṇe aniṣucāribhyām aniṣucāribhyaḥ
Ablativeaniṣucāriṇaḥ aniṣucāribhyām aniṣucāribhyaḥ
Genitiveaniṣucāriṇaḥ aniṣucāriṇoḥ aniṣucāriṇām
Locativeaniṣucāriṇi aniṣucāriṇoḥ aniṣucāriṣu

Compound aniṣucāri -

Adverb -aniṣucāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria