Declension table of ?aniṣucāriṇī

Deva

FeminineSingularDualPlural
Nominativeaniṣucāriṇī aniṣucāriṇyau aniṣucāriṇyaḥ
Vocativeaniṣucāriṇi aniṣucāriṇyau aniṣucāriṇyaḥ
Accusativeaniṣucāriṇīm aniṣucāriṇyau aniṣucāriṇīḥ
Instrumentalaniṣucāriṇyā aniṣucāriṇībhyām aniṣucāriṇībhiḥ
Dativeaniṣucāriṇyai aniṣucāriṇībhyām aniṣucāriṇībhyaḥ
Ablativeaniṣucāriṇyāḥ aniṣucāriṇībhyām aniṣucāriṇībhyaḥ
Genitiveaniṣucāriṇyāḥ aniṣucāriṇyoḥ aniṣucāriṇīnām
Locativeaniṣucāriṇyām aniṣucāriṇyoḥ aniṣucāriṇīṣu

Compound aniṣucāriṇi - aniṣucāriṇī -

Adverb -aniṣucāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria