Declension table of ?aniṣṭhura

Deva

MasculineSingularDualPlural
Nominativeaniṣṭhuraḥ aniṣṭhurau aniṣṭhurāḥ
Vocativeaniṣṭhura aniṣṭhurau aniṣṭhurāḥ
Accusativeaniṣṭhuram aniṣṭhurau aniṣṭhurān
Instrumentalaniṣṭhureṇa aniṣṭhurābhyām aniṣṭhuraiḥ aniṣṭhurebhiḥ
Dativeaniṣṭhurāya aniṣṭhurābhyām aniṣṭhurebhyaḥ
Ablativeaniṣṭhurāt aniṣṭhurābhyām aniṣṭhurebhyaḥ
Genitiveaniṣṭhurasya aniṣṭhurayoḥ aniṣṭhurāṇām
Locativeaniṣṭhure aniṣṭhurayoḥ aniṣṭhureṣu

Compound aniṣṭhura -

Adverb -aniṣṭhuram -aniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria