Declension table of ?aniṣṭasūcakā

Deva

FeminineSingularDualPlural
Nominativeaniṣṭasūcakā aniṣṭasūcake aniṣṭasūcakāḥ
Vocativeaniṣṭasūcake aniṣṭasūcake aniṣṭasūcakāḥ
Accusativeaniṣṭasūcakām aniṣṭasūcake aniṣṭasūcakāḥ
Instrumentalaniṣṭasūcakayā aniṣṭasūcakābhyām aniṣṭasūcakābhiḥ
Dativeaniṣṭasūcakāyai aniṣṭasūcakābhyām aniṣṭasūcakābhyaḥ
Ablativeaniṣṭasūcakāyāḥ aniṣṭasūcakābhyām aniṣṭasūcakābhyaḥ
Genitiveaniṣṭasūcakāyāḥ aniṣṭasūcakayoḥ aniṣṭasūcakānām
Locativeaniṣṭasūcakāyām aniṣṭasūcakayoḥ aniṣṭasūcakāsu

Adverb -aniṣṭasūcakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria