Declension table of ?aniṣṭaphala

Deva

NeuterSingularDualPlural
Nominativeaniṣṭaphalam aniṣṭaphale aniṣṭaphalāni
Vocativeaniṣṭaphala aniṣṭaphale aniṣṭaphalāni
Accusativeaniṣṭaphalam aniṣṭaphale aniṣṭaphalāni
Instrumentalaniṣṭaphalena aniṣṭaphalābhyām aniṣṭaphalaiḥ
Dativeaniṣṭaphalāya aniṣṭaphalābhyām aniṣṭaphalebhyaḥ
Ablativeaniṣṭaphalāt aniṣṭaphalābhyām aniṣṭaphalebhyaḥ
Genitiveaniṣṭaphalasya aniṣṭaphalayoḥ aniṣṭaphalānām
Locativeaniṣṭaphale aniṣṭaphalayoḥ aniṣṭaphaleṣu

Compound aniṣṭaphala -

Adverb -aniṣṭaphalam -aniṣṭaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria