Declension table of ?aniṣṭāśaṃsin

Deva

NeuterSingularDualPlural
Nominativeaniṣṭāśaṃsi aniṣṭāśaṃsinī aniṣṭāśaṃsīni
Vocativeaniṣṭāśaṃsin aniṣṭāśaṃsi aniṣṭāśaṃsinī aniṣṭāśaṃsīni
Accusativeaniṣṭāśaṃsi aniṣṭāśaṃsinī aniṣṭāśaṃsīni
Instrumentalaniṣṭāśaṃsinā aniṣṭāśaṃsibhyām aniṣṭāśaṃsibhiḥ
Dativeaniṣṭāśaṃsine aniṣṭāśaṃsibhyām aniṣṭāśaṃsibhyaḥ
Ablativeaniṣṭāśaṃsinaḥ aniṣṭāśaṃsibhyām aniṣṭāśaṃsibhyaḥ
Genitiveaniṣṭāśaṃsinaḥ aniṣṭāśaṃsinoḥ aniṣṭāśaṃsinām
Locativeaniṣṭāśaṃsini aniṣṭāśaṃsinoḥ aniṣṭāśaṃsiṣu

Compound aniṣṭāśaṃsi -

Adverb -aniṣṭāśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria