Declension table of andū

Deva

FeminineSingularDualPlural
Nominativeandūḥ andvau andvaḥ
Vocativeandu andvau andvaḥ
Accusativeandūm andvau andūḥ
Instrumentalandvā andūbhyām andūbhiḥ
Dativeandvai andūbhyām andūbhyaḥ
Ablativeandvāḥ andūbhyām andūbhyaḥ
Genitiveandvāḥ andvoḥ andūnām
Locativeandvām andvoḥ andūṣu

Compound andu - andū -

Adverb -andu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria