Declension table of ?andhatāmasa

Deva

NeuterSingularDualPlural
Nominativeandhatāmasam andhatāmase andhatāmasāni
Vocativeandhatāmasa andhatāmase andhatāmasāni
Accusativeandhatāmasam andhatāmase andhatāmasāni
Instrumentalandhatāmasena andhatāmasābhyām andhatāmasaiḥ
Dativeandhatāmasāya andhatāmasābhyām andhatāmasebhyaḥ
Ablativeandhatāmasāt andhatāmasābhyām andhatāmasebhyaḥ
Genitiveandhatāmasasya andhatāmasayoḥ andhatāmasānām
Locativeandhatāmase andhatāmasayoḥ andhatāmaseṣu

Compound andhatāmasa -

Adverb -andhatāmasam -andhatāmasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria