Declension table of ?andhakāriṇī

Deva

FeminineSingularDualPlural
Nominativeandhakāriṇī andhakāriṇyau andhakāriṇyaḥ
Vocativeandhakāriṇi andhakāriṇyau andhakāriṇyaḥ
Accusativeandhakāriṇīm andhakāriṇyau andhakāriṇīḥ
Instrumentalandhakāriṇyā andhakāriṇībhyām andhakāriṇībhiḥ
Dativeandhakāriṇyai andhakāriṇībhyām andhakāriṇībhyaḥ
Ablativeandhakāriṇyāḥ andhakāriṇībhyām andhakāriṇībhyaḥ
Genitiveandhakāriṇyāḥ andhakāriṇyoḥ andhakāriṇīnām
Locativeandhakāriṇyām andhakāriṇyoḥ andhakāriṇīṣu

Compound andhakāriṇi - andhakāriṇī -

Adverb -andhakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria