Declension table of ?andhakāramaya

Deva

NeuterSingularDualPlural
Nominativeandhakāramayam andhakāramaye andhakāramayāṇi
Vocativeandhakāramaya andhakāramaye andhakāramayāṇi
Accusativeandhakāramayam andhakāramaye andhakāramayāṇi
Instrumentalandhakāramayeṇa andhakāramayābhyām andhakāramayaiḥ
Dativeandhakāramayāya andhakāramayābhyām andhakāramayebhyaḥ
Ablativeandhakāramayāt andhakāramayābhyām andhakāramayebhyaḥ
Genitiveandhakāramayasya andhakāramayayoḥ andhakāramayāṇām
Locativeandhakāramaye andhakāramayayoḥ andhakāramayeṣu

Compound andhakāramaya -

Adverb -andhakāramayam -andhakāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria