Declension table of ?anavithya

Deva

NeuterSingularDualPlural
Nominativeanavithyam anavithye anavithyāni
Vocativeanavithya anavithye anavithyāni
Accusativeanavithyam anavithye anavithyāni
Instrumentalanavithyena anavithyābhyām anavithyaiḥ
Dativeanavithyāya anavithyābhyām anavithyebhyaḥ
Ablativeanavithyāt anavithyābhyām anavithyebhyaḥ
Genitiveanavithyasya anavithyayoḥ anavithyānām
Locativeanavithye anavithyayoḥ anavithyeṣu

Compound anavithya -

Adverb -anavithyam -anavithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria