Declension table of ?anavaruddha

Deva

MasculineSingularDualPlural
Nominativeanavaruddhaḥ anavaruddhau anavaruddhāḥ
Vocativeanavaruddha anavaruddhau anavaruddhāḥ
Accusativeanavaruddham anavaruddhau anavaruddhān
Instrumentalanavaruddhena anavaruddhābhyām anavaruddhaiḥ anavaruddhebhiḥ
Dativeanavaruddhāya anavaruddhābhyām anavaruddhebhyaḥ
Ablativeanavaruddhāt anavaruddhābhyām anavaruddhebhyaḥ
Genitiveanavaruddhasya anavaruddhayoḥ anavaruddhānām
Locativeanavaruddhe anavaruddhayoḥ anavaruddheṣu

Compound anavaruddha -

Adverb -anavaruddham -anavaruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria