Declension table of ?anavapṛgṇa

Deva

MasculineSingularDualPlural
Nominativeanavapṛgṇaḥ anavapṛgṇau anavapṛgṇāḥ
Vocativeanavapṛgṇa anavapṛgṇau anavapṛgṇāḥ
Accusativeanavapṛgṇam anavapṛgṇau anavapṛgṇān
Instrumentalanavapṛgṇena anavapṛgṇābhyām anavapṛgṇaiḥ anavapṛgṇebhiḥ
Dativeanavapṛgṇāya anavapṛgṇābhyām anavapṛgṇebhyaḥ
Ablativeanavapṛgṇāt anavapṛgṇābhyām anavapṛgṇebhyaḥ
Genitiveanavapṛgṇasya anavapṛgṇayoḥ anavapṛgṇānām
Locativeanavapṛgṇe anavapṛgṇayoḥ anavapṛgṇeṣu

Compound anavapṛgṇa -

Adverb -anavapṛgṇam -anavapṛgṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria