Declension table of ?anavahitā

Deva

FeminineSingularDualPlural
Nominativeanavahitā anavahite anavahitāḥ
Vocativeanavahite anavahite anavahitāḥ
Accusativeanavahitām anavahite anavahitāḥ
Instrumentalanavahitayā anavahitābhyām anavahitābhiḥ
Dativeanavahitāyai anavahitābhyām anavahitābhyaḥ
Ablativeanavahitāyāḥ anavahitābhyām anavahitābhyaḥ
Genitiveanavahitāyāḥ anavahitayoḥ anavahitānām
Locativeanavahitāyām anavahitayoḥ anavahitāsu

Adverb -anavahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria