Declension table of ?anavagāhinī

Deva

FeminineSingularDualPlural
Nominativeanavagāhinī anavagāhinyau anavagāhinyaḥ
Vocativeanavagāhini anavagāhinyau anavagāhinyaḥ
Accusativeanavagāhinīm anavagāhinyau anavagāhinīḥ
Instrumentalanavagāhinyā anavagāhinībhyām anavagāhinībhiḥ
Dativeanavagāhinyai anavagāhinībhyām anavagāhinībhyaḥ
Ablativeanavagāhinyāḥ anavagāhinībhyām anavagāhinībhyaḥ
Genitiveanavagāhinyāḥ anavagāhinyoḥ anavagāhinīnām
Locativeanavagāhinyām anavagāhinyoḥ anavagāhinīṣu

Compound anavagāhini - anavagāhinī -

Adverb -anavagāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria