Declension table of ?anavadyatā

Deva

FeminineSingularDualPlural
Nominativeanavadyatā anavadyate anavadyatāḥ
Vocativeanavadyate anavadyate anavadyatāḥ
Accusativeanavadyatām anavadyate anavadyatāḥ
Instrumentalanavadyatayā anavadyatābhyām anavadyatābhiḥ
Dativeanavadyatāyai anavadyatābhyām anavadyatābhyaḥ
Ablativeanavadyatāyāḥ anavadyatābhyām anavadyatābhyaḥ
Genitiveanavadyatāyāḥ anavadyatayoḥ anavadyatānām
Locativeanavadyatāyām anavadyatayoḥ anavadyatāsu

Adverb -anavadyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria