Declension table of ?anavadyarūpā

Deva

FeminineSingularDualPlural
Nominativeanavadyarūpā anavadyarūpe anavadyarūpāḥ
Vocativeanavadyarūpe anavadyarūpe anavadyarūpāḥ
Accusativeanavadyarūpām anavadyarūpe anavadyarūpāḥ
Instrumentalanavadyarūpayā anavadyarūpābhyām anavadyarūpābhiḥ
Dativeanavadyarūpāyai anavadyarūpābhyām anavadyarūpābhyaḥ
Ablativeanavadyarūpāyāḥ anavadyarūpābhyām anavadyarūpābhyaḥ
Genitiveanavadyarūpāyāḥ anavadyarūpayoḥ anavadyarūpāṇām
Locativeanavadyarūpāyām anavadyarūpayoḥ anavadyarūpāsu

Adverb -anavadyarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria