Declension table of ?anavadrāṇa

Deva

NeuterSingularDualPlural
Nominativeanavadrāṇam anavadrāṇe anavadrāṇāni
Vocativeanavadrāṇa anavadrāṇe anavadrāṇāni
Accusativeanavadrāṇam anavadrāṇe anavadrāṇāni
Instrumentalanavadrāṇena anavadrāṇābhyām anavadrāṇaiḥ
Dativeanavadrāṇāya anavadrāṇābhyām anavadrāṇebhyaḥ
Ablativeanavadrāṇāt anavadrāṇābhyām anavadrāṇebhyaḥ
Genitiveanavadrāṇasya anavadrāṇayoḥ anavadrāṇānām
Locativeanavadrāṇe anavadrāṇayoḥ anavadrāṇeṣu

Compound anavadrāṇa -

Adverb -anavadrāṇam -anavadrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria