Declension table of ?anavadhṛṣya

Deva

MasculineSingularDualPlural
Nominativeanavadhṛṣyaḥ anavadhṛṣyau anavadhṛṣyāḥ
Vocativeanavadhṛṣya anavadhṛṣyau anavadhṛṣyāḥ
Accusativeanavadhṛṣyam anavadhṛṣyau anavadhṛṣyān
Instrumentalanavadhṛṣyeṇa anavadhṛṣyābhyām anavadhṛṣyaiḥ anavadhṛṣyebhiḥ
Dativeanavadhṛṣyāya anavadhṛṣyābhyām anavadhṛṣyebhyaḥ
Ablativeanavadhṛṣyāt anavadhṛṣyābhyām anavadhṛṣyebhyaḥ
Genitiveanavadhṛṣyasya anavadhṛṣyayoḥ anavadhṛṣyāṇām
Locativeanavadhṛṣye anavadhṛṣyayoḥ anavadhṛṣyeṣu

Compound anavadhṛṣya -

Adverb -anavadhṛṣyam -anavadhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria