Declension table of ?anarvan

Deva

NeuterSingularDualPlural
Nominativeanarva anarvṇī anarvaṇī anarvāṇi
Vocativeanarvan anarva anarvṇī anarvaṇī anarvāṇi
Accusativeanarva anarvṇī anarvaṇī anarvāṇi
Instrumentalanarvaṇā anarvabhyām anarvabhiḥ
Dativeanarvaṇe anarvabhyām anarvabhyaḥ
Ablativeanarvaṇaḥ anarvabhyām anarvabhyaḥ
Genitiveanarvaṇaḥ anarvaṇoḥ anarvaṇām
Locativeanarvaṇi anarvaṇoḥ anarvasu

Compound anarva -

Adverb -anarva -anarvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria