Declension table of ?anarvaṇa

Deva

MasculineSingularDualPlural
Nominativeanarvaṇaḥ anarvaṇau anarvaṇāḥ
Vocativeanarvaṇa anarvaṇau anarvaṇāḥ
Accusativeanarvaṇam anarvaṇau anarvaṇān
Instrumentalanarvaṇena anarvaṇābhyām anarvaṇaiḥ anarvaṇebhiḥ
Dativeanarvaṇāya anarvaṇābhyām anarvaṇebhyaḥ
Ablativeanarvaṇāt anarvaṇābhyām anarvaṇebhyaḥ
Genitiveanarvaṇasya anarvaṇayoḥ anarvaṇānām
Locativeanarvaṇe anarvaṇayoḥ anarvaṇeṣu

Compound anarvaṇa -

Adverb -anarvaṇam -anarvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria