Declension table of ?anarthabhāva

Deva

MasculineSingularDualPlural
Nominativeanarthabhāvaḥ anarthabhāvau anarthabhāvāḥ
Vocativeanarthabhāva anarthabhāvau anarthabhāvāḥ
Accusativeanarthabhāvam anarthabhāvau anarthabhāvān
Instrumentalanarthabhāvena anarthabhāvābhyām anarthabhāvaiḥ anarthabhāvebhiḥ
Dativeanarthabhāvāya anarthabhāvābhyām anarthabhāvebhyaḥ
Ablativeanarthabhāvāt anarthabhāvābhyām anarthabhāvebhyaḥ
Genitiveanarthabhāvasya anarthabhāvayoḥ anarthabhāvānām
Locativeanarthabhāve anarthabhāvayoḥ anarthabhāveṣu

Compound anarthabhāva -

Adverb -anarthabhāvam -anarthabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria