Declension table of ?anapekṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeanapekṣamāṇā anapekṣamāṇe anapekṣamāṇāḥ
Vocativeanapekṣamāṇe anapekṣamāṇe anapekṣamāṇāḥ
Accusativeanapekṣamāṇām anapekṣamāṇe anapekṣamāṇāḥ
Instrumentalanapekṣamāṇayā anapekṣamāṇābhyām anapekṣamāṇābhiḥ
Dativeanapekṣamāṇāyai anapekṣamāṇābhyām anapekṣamāṇābhyaḥ
Ablativeanapekṣamāṇāyāḥ anapekṣamāṇābhyām anapekṣamāṇābhyaḥ
Genitiveanapekṣamāṇāyāḥ anapekṣamāṇayoḥ anapekṣamāṇānām
Locativeanapekṣamāṇāyām anapekṣamāṇayoḥ anapekṣamāṇāsu

Adverb -anapekṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria