Declension table of ?anapavyayat

Deva

MasculineSingularDualPlural
Nominativeanapavyayan anapavyayantau anapavyayantaḥ
Vocativeanapavyayan anapavyayantau anapavyayantaḥ
Accusativeanapavyayantam anapavyayantau anapavyayataḥ
Instrumentalanapavyayatā anapavyayadbhyām anapavyayadbhiḥ
Dativeanapavyayate anapavyayadbhyām anapavyayadbhyaḥ
Ablativeanapavyayataḥ anapavyayadbhyām anapavyayadbhyaḥ
Genitiveanapavyayataḥ anapavyayatoḥ anapavyayatām
Locativeanapavyayati anapavyayatoḥ anapavyayatsu

Compound anapavyayat -

Adverb -anapavyayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria