Declension table of ?anapavācana

Deva

NeuterSingularDualPlural
Nominativeanapavācanam anapavācane anapavācanāni
Vocativeanapavācana anapavācane anapavācanāni
Accusativeanapavācanam anapavācane anapavācanāni
Instrumentalanapavācanena anapavācanābhyām anapavācanaiḥ
Dativeanapavācanāya anapavācanābhyām anapavācanebhyaḥ
Ablativeanapavācanāt anapavācanābhyām anapavācanebhyaḥ
Genitiveanapavācanasya anapavācanayoḥ anapavācanānām
Locativeanapavācane anapavācanayoḥ anapavācaneṣu

Compound anapavācana -

Adverb -anapavācanam -anapavācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria