Declension table of ?anapatyatā

Deva

FeminineSingularDualPlural
Nominativeanapatyatā anapatyate anapatyatāḥ
Vocativeanapatyate anapatyate anapatyatāḥ
Accusativeanapatyatām anapatyate anapatyatāḥ
Instrumentalanapatyatayā anapatyatābhyām anapatyatābhiḥ
Dativeanapatyatāyai anapatyatābhyām anapatyatābhyaḥ
Ablativeanapatyatāyāḥ anapatyatābhyām anapatyatābhyaḥ
Genitiveanapatyatāyāḥ anapatyatayoḥ anapatyatānām
Locativeanapatyatāyām anapatyatayoḥ anapatyatāsu

Adverb -anapatyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria