Declension table of ?ananyaviṣaya

Deva

NeuterSingularDualPlural
Nominativeananyaviṣayam ananyaviṣaye ananyaviṣayāṇi
Vocativeananyaviṣaya ananyaviṣaye ananyaviṣayāṇi
Accusativeananyaviṣayam ananyaviṣaye ananyaviṣayāṇi
Instrumentalananyaviṣayeṇa ananyaviṣayābhyām ananyaviṣayaiḥ
Dativeananyaviṣayāya ananyaviṣayābhyām ananyaviṣayebhyaḥ
Ablativeananyaviṣayāt ananyaviṣayābhyām ananyaviṣayebhyaḥ
Genitiveananyaviṣayasya ananyaviṣayayoḥ ananyaviṣayāṇām
Locativeananyaviṣaye ananyaviṣayayoḥ ananyaviṣayeṣu

Compound ananyaviṣaya -

Adverb -ananyaviṣayam -ananyaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria