Declension table of ?ananuvākya

Deva

NeuterSingularDualPlural
Nominativeananuvākyam ananuvākye ananuvākyāni
Vocativeananuvākya ananuvākye ananuvākyāni
Accusativeananuvākyam ananuvākye ananuvākyāni
Instrumentalananuvākyena ananuvākyābhyām ananuvākyaiḥ
Dativeananuvākyāya ananuvākyābhyām ananuvākyebhyaḥ
Ablativeananuvākyāt ananuvākyābhyām ananuvākyebhyaḥ
Genitiveananuvākyasya ananuvākyayoḥ ananuvākyānām
Locativeananuvākye ananuvākyayoḥ ananuvākyeṣu

Compound ananuvākya -

Adverb -ananuvākyam -ananuvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria