Declension table of ?ananuvākya

Deva

MasculineSingularDualPlural
Nominativeananuvākyaḥ ananuvākyau ananuvākyāḥ
Vocativeananuvākya ananuvākyau ananuvākyāḥ
Accusativeananuvākyam ananuvākyau ananuvākyān
Instrumentalananuvākyena ananuvākyābhyām ananuvākyaiḥ ananuvākyebhiḥ
Dativeananuvākyāya ananuvākyābhyām ananuvākyebhyaḥ
Ablativeananuvākyāt ananuvākyābhyām ananuvākyebhyaḥ
Genitiveananuvākyasya ananuvākyayoḥ ananuvākyānām
Locativeananuvākye ananuvākyayoḥ ananuvākyeṣu

Compound ananuvākya -

Adverb -ananuvākyam -ananuvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria