Declension table of ?ananujñāta

Deva

MasculineSingularDualPlural
Nominativeananujñātaḥ ananujñātau ananujñātāḥ
Vocativeananujñāta ananujñātau ananujñātāḥ
Accusativeananujñātam ananujñātau ananujñātān
Instrumentalananujñātena ananujñātābhyām ananujñātaiḥ ananujñātebhiḥ
Dativeananujñātāya ananujñātābhyām ananujñātebhyaḥ
Ablativeananujñātāt ananujñātābhyām ananujñātebhyaḥ
Genitiveananujñātasya ananujñātayoḥ ananujñātānām
Locativeananujñāte ananujñātayoḥ ananujñāteṣu

Compound ananujñāta -

Adverb -ananujñātam -ananujñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria