Declension table of ?anantaśakti

Deva

MasculineSingularDualPlural
Nominativeanantaśaktiḥ anantaśaktī anantaśaktayaḥ
Vocativeanantaśakte anantaśaktī anantaśaktayaḥ
Accusativeanantaśaktim anantaśaktī anantaśaktīn
Instrumentalanantaśaktinā anantaśaktibhyām anantaśaktibhiḥ
Dativeanantaśaktaye anantaśaktibhyām anantaśaktibhyaḥ
Ablativeanantaśakteḥ anantaśaktibhyām anantaśaktibhyaḥ
Genitiveanantaśakteḥ anantaśaktyoḥ anantaśaktīnām
Locativeanantaśaktau anantaśaktyoḥ anantaśaktiṣu

Compound anantaśakti -

Adverb -anantaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria