Declension table of anantavat

Deva

NeuterSingularDualPlural
Nominativeanantavat anantavantī anantavatī anantavanti
Vocativeanantavat anantavantī anantavatī anantavanti
Accusativeanantavat anantavantī anantavatī anantavanti
Instrumentalanantavatā anantavadbhyām anantavadbhiḥ
Dativeanantavate anantavadbhyām anantavadbhyaḥ
Ablativeanantavataḥ anantavadbhyām anantavadbhyaḥ
Genitiveanantavataḥ anantavatoḥ anantavatām
Locativeanantavati anantavatoḥ anantavatsu

Adverb -anantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria