Declension table of ?anantatīrthakṛt

Deva

MasculineSingularDualPlural
Nominativeanantatīrthakṛt anantatīrthakṛtau anantatīrthakṛtaḥ
Vocativeanantatīrthakṛt anantatīrthakṛtau anantatīrthakṛtaḥ
Accusativeanantatīrthakṛtam anantatīrthakṛtau anantatīrthakṛtaḥ
Instrumentalanantatīrthakṛtā anantatīrthakṛdbhyām anantatīrthakṛdbhiḥ
Dativeanantatīrthakṛte anantatīrthakṛdbhyām anantatīrthakṛdbhyaḥ
Ablativeanantatīrthakṛtaḥ anantatīrthakṛdbhyām anantatīrthakṛdbhyaḥ
Genitiveanantatīrthakṛtaḥ anantatīrthakṛtoḥ anantatīrthakṛtām
Locativeanantatīrthakṛti anantatīrthakṛtoḥ anantatīrthakṛtsu

Compound anantatīrthakṛt -

Adverb -anantatīrthakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria