Declension table of ?anantadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeanantadṛṣṭiḥ anantadṛṣṭī anantadṛṣṭayaḥ
Vocativeanantadṛṣṭe anantadṛṣṭī anantadṛṣṭayaḥ
Accusativeanantadṛṣṭim anantadṛṣṭī anantadṛṣṭīn
Instrumentalanantadṛṣṭinā anantadṛṣṭibhyām anantadṛṣṭibhiḥ
Dativeanantadṛṣṭaye anantadṛṣṭibhyām anantadṛṣṭibhyaḥ
Ablativeanantadṛṣṭeḥ anantadṛṣṭibhyām anantadṛṣṭibhyaḥ
Genitiveanantadṛṣṭeḥ anantadṛṣṭyoḥ anantadṛṣṭīnām
Locativeanantadṛṣṭau anantadṛṣṭyoḥ anantadṛṣṭiṣu

Compound anantadṛṣṭi -

Adverb -anantadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria