Declension table of ?anantātman

Deva

MasculineSingularDualPlural
Nominativeanantātmā anantātmānau anantātmānaḥ
Vocativeanantātman anantātmānau anantātmānaḥ
Accusativeanantātmānam anantātmānau anantātmanaḥ
Instrumentalanantātmanā anantātmabhyām anantātmabhiḥ
Dativeanantātmane anantātmabhyām anantātmabhyaḥ
Ablativeanantātmanaḥ anantātmabhyām anantātmabhyaḥ
Genitiveanantātmanaḥ anantātmanoḥ anantātmanām
Locativeanantātmani anantātmanoḥ anantātmasu

Compound anantātma -

Adverb -anantātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria