Declension table of ?anali

Deva

MasculineSingularDualPlural
Nominativeanaliḥ analī analayaḥ
Vocativeanale analī analayaḥ
Accusativeanalim analī analīn
Instrumentalanalinā analibhyām analibhiḥ
Dativeanalaye analibhyām analibhyaḥ
Ablativeanaleḥ analibhyām analibhyaḥ
Genitiveanaleḥ analyoḥ analīnām
Locativeanalau analyoḥ analiṣu

Compound anali -

Adverb -anali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria