Declension table of ?anagna

Deva

MasculineSingularDualPlural
Nominativeanagnaḥ anagnau anagnāḥ
Vocativeanagna anagnau anagnāḥ
Accusativeanagnam anagnau anagnān
Instrumentalanagnena anagnābhyām anagnaiḥ anagnebhiḥ
Dativeanagnāya anagnābhyām anagnebhyaḥ
Ablativeanagnāt anagnābhyām anagnebhyaḥ
Genitiveanagnasya anagnayoḥ anagnānām
Locativeanagne anagnayoḥ anagneṣu

Compound anagna -

Adverb -anagnam -anagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria