Declension table of anadhyāya

Deva

MasculineSingularDualPlural
Nominativeanadhyāyaḥ anadhyāyau anadhyāyāḥ
Vocativeanadhyāya anadhyāyau anadhyāyāḥ
Accusativeanadhyāyam anadhyāyau anadhyāyān
Instrumentalanadhyāyena anadhyāyābhyām anadhyāyaiḥ anadhyāyebhiḥ
Dativeanadhyāyāya anadhyāyābhyām anadhyāyebhyaḥ
Ablativeanadhyāyāt anadhyāyābhyām anadhyāyebhyaḥ
Genitiveanadhyāyasya anadhyāyayoḥ anadhyāyānām
Locativeanadhyāye anadhyāyayoḥ anadhyāyeṣu

Compound anadhyāya -

Adverb -anadhyāyam -anadhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria