Declension table of ?anabhyavacārukā

Deva

FeminineSingularDualPlural
Nominativeanabhyavacārukā anabhyavacāruke anabhyavacārukāḥ
Vocativeanabhyavacāruke anabhyavacāruke anabhyavacārukāḥ
Accusativeanabhyavacārukām anabhyavacāruke anabhyavacārukāḥ
Instrumentalanabhyavacārukayā anabhyavacārukābhyām anabhyavacārukābhiḥ
Dativeanabhyavacārukāyai anabhyavacārukābhyām anabhyavacārukābhyaḥ
Ablativeanabhyavacārukāyāḥ anabhyavacārukābhyām anabhyavacārukābhyaḥ
Genitiveanabhyavacārukāyāḥ anabhyavacārukayoḥ anabhyavacārukāṇām
Locativeanabhyavacārukāyām anabhyavacārukayoḥ anabhyavacārukāsu

Adverb -anabhyavacārukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria