Declension table of ?anabhyavacāruka

Deva

NeuterSingularDualPlural
Nominativeanabhyavacārukam anabhyavacāruke anabhyavacārukāṇi
Vocativeanabhyavacāruka anabhyavacāruke anabhyavacārukāṇi
Accusativeanabhyavacārukam anabhyavacāruke anabhyavacārukāṇi
Instrumentalanabhyavacārukeṇa anabhyavacārukābhyām anabhyavacārukaiḥ
Dativeanabhyavacārukāya anabhyavacārukābhyām anabhyavacārukebhyaḥ
Ablativeanabhyavacārukāt anabhyavacārukābhyām anabhyavacārukebhyaḥ
Genitiveanabhyavacārukasya anabhyavacārukayoḥ anabhyavacārukāṇām
Locativeanabhyavacāruke anabhyavacārukayoḥ anabhyavacārukeṣu

Compound anabhyavacāruka -

Adverb -anabhyavacārukam -anabhyavacārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria