Declension table of ?anabhyārūḍhā

Deva

FeminineSingularDualPlural
Nominativeanabhyārūḍhā anabhyārūḍhe anabhyārūḍhāḥ
Vocativeanabhyārūḍhe anabhyārūḍhe anabhyārūḍhāḥ
Accusativeanabhyārūḍhām anabhyārūḍhe anabhyārūḍhāḥ
Instrumentalanabhyārūḍhayā anabhyārūḍhābhyām anabhyārūḍhābhiḥ
Dativeanabhyārūḍhāyai anabhyārūḍhābhyām anabhyārūḍhābhyaḥ
Ablativeanabhyārūḍhāyāḥ anabhyārūḍhābhyām anabhyārūḍhābhyaḥ
Genitiveanabhyārūḍhāyāḥ anabhyārūḍhayoḥ anabhyārūḍhānām
Locativeanabhyārūḍhāyām anabhyārūḍhayoḥ anabhyārūḍhāsu

Adverb -anabhyārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria