Declension table of ?anabhimlātavarṇa

Deva

MasculineSingularDualPlural
Nominativeanabhimlātavarṇaḥ anabhimlātavarṇau anabhimlātavarṇāḥ
Vocativeanabhimlātavarṇa anabhimlātavarṇau anabhimlātavarṇāḥ
Accusativeanabhimlātavarṇam anabhimlātavarṇau anabhimlātavarṇān
Instrumentalanabhimlātavarṇena anabhimlātavarṇābhyām anabhimlātavarṇaiḥ anabhimlātavarṇebhiḥ
Dativeanabhimlātavarṇāya anabhimlātavarṇābhyām anabhimlātavarṇebhyaḥ
Ablativeanabhimlātavarṇāt anabhimlātavarṇābhyām anabhimlātavarṇebhyaḥ
Genitiveanabhimlātavarṇasya anabhimlātavarṇayoḥ anabhimlātavarṇānām
Locativeanabhimlātavarṇe anabhimlātavarṇayoḥ anabhimlātavarṇeṣu

Compound anabhimlātavarṇa -

Adverb -anabhimlātavarṇam -anabhimlātavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria