Declension table of ?anabhimlātā

Deva

FeminineSingularDualPlural
Nominativeanabhimlātā anabhimlāte anabhimlātāḥ
Vocativeanabhimlāte anabhimlāte anabhimlātāḥ
Accusativeanabhimlātām anabhimlāte anabhimlātāḥ
Instrumentalanabhimlātayā anabhimlātābhyām anabhimlātābhiḥ
Dativeanabhimlātāyai anabhimlātābhyām anabhimlātābhyaḥ
Ablativeanabhimlātāyāḥ anabhimlātābhyām anabhimlātābhyaḥ
Genitiveanabhimlātāyāḥ anabhimlātayoḥ anabhimlātānām
Locativeanabhimlātāyām anabhimlātayoḥ anabhimlātāsu

Adverb -anabhimlātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria