Declension table of ?anabhimata

Deva

MasculineSingularDualPlural
Nominativeanabhimataḥ anabhimatau anabhimatāḥ
Vocativeanabhimata anabhimatau anabhimatāḥ
Accusativeanabhimatam anabhimatau anabhimatān
Instrumentalanabhimatena anabhimatābhyām anabhimataiḥ anabhimatebhiḥ
Dativeanabhimatāya anabhimatābhyām anabhimatebhyaḥ
Ablativeanabhimatāt anabhimatābhyām anabhimatebhyaḥ
Genitiveanabhimatasya anabhimatayoḥ anabhimatānām
Locativeanabhimate anabhimatayoḥ anabhimateṣu

Compound anabhimata -

Adverb -anabhimatam -anabhimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria