Declension table of ?anabhimānuka

Deva

MasculineSingularDualPlural
Nominativeanabhimānukaḥ anabhimānukau anabhimānukāḥ
Vocativeanabhimānuka anabhimānukau anabhimānukāḥ
Accusativeanabhimānukam anabhimānukau anabhimānukān
Instrumentalanabhimānukena anabhimānukābhyām anabhimānukaiḥ anabhimānukebhiḥ
Dativeanabhimānukāya anabhimānukābhyām anabhimānukebhyaḥ
Ablativeanabhimānukāt anabhimānukābhyām anabhimānukebhyaḥ
Genitiveanabhimānukasya anabhimānukayoḥ anabhimānukānām
Locativeanabhimānuke anabhimānukayoḥ anabhimānukeṣu

Compound anabhimānuka -

Adverb -anabhimānukam -anabhimānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria