Declension table of ?anabhijita

Deva

NeuterSingularDualPlural
Nominativeanabhijitam anabhijite anabhijitāni
Vocativeanabhijita anabhijite anabhijitāni
Accusativeanabhijitam anabhijite anabhijitāni
Instrumentalanabhijitena anabhijitābhyām anabhijitaiḥ
Dativeanabhijitāya anabhijitābhyām anabhijitebhyaḥ
Ablativeanabhijitāt anabhijitābhyām anabhijitebhyaḥ
Genitiveanabhijitasya anabhijitayoḥ anabhijitānām
Locativeanabhijite anabhijitayoḥ anabhijiteṣu

Compound anabhijita -

Adverb -anabhijitam -anabhijitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria