Declension table of ?anabhihitā

Deva

FeminineSingularDualPlural
Nominativeanabhihitā anabhihite anabhihitāḥ
Vocativeanabhihite anabhihite anabhihitāḥ
Accusativeanabhihitām anabhihite anabhihitāḥ
Instrumentalanabhihitayā anabhihitābhyām anabhihitābhiḥ
Dativeanabhihitāyai anabhihitābhyām anabhihitābhyaḥ
Ablativeanabhihitāyāḥ anabhihitābhyām anabhihitābhyaḥ
Genitiveanabhihitāyāḥ anabhihitayoḥ anabhihitānām
Locativeanabhihitāyām anabhihitayoḥ anabhihitāsu

Adverb -anabhihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria