Declension table of ?anāśasta

Deva

NeuterSingularDualPlural
Nominativeanāśastam anāśaste anāśastāni
Vocativeanāśasta anāśaste anāśastāni
Accusativeanāśastam anāśaste anāśastāni
Instrumentalanāśastena anāśastābhyām anāśastaiḥ
Dativeanāśastāya anāśastābhyām anāśastebhyaḥ
Ablativeanāśastāt anāśastābhyām anāśastebhyaḥ
Genitiveanāśastasya anāśastayoḥ anāśastānām
Locativeanāśaste anāśastayoḥ anāśasteṣu

Compound anāśasta -

Adverb -anāśastam -anāśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria