Declension table of ?anāvyādha

Deva

MasculineSingularDualPlural
Nominativeanāvyādhaḥ anāvyādhau anāvyādhāḥ
Vocativeanāvyādha anāvyādhau anāvyādhāḥ
Accusativeanāvyādham anāvyādhau anāvyādhān
Instrumentalanāvyādhena anāvyādhābhyām anāvyādhaiḥ anāvyādhebhiḥ
Dativeanāvyādhāya anāvyādhābhyām anāvyādhebhyaḥ
Ablativeanāvyādhāt anāvyādhābhyām anāvyādhebhyaḥ
Genitiveanāvyādhasya anāvyādhayoḥ anāvyādhānām
Locativeanāvyādhe anāvyādhayoḥ anāvyādheṣu

Compound anāvyādha -

Adverb -anāvyādham -anāvyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria