Declension table of ?anāvraska

Deva

NeuterSingularDualPlural
Nominativeanāvraskam anāvraske anāvraskāni
Vocativeanāvraska anāvraske anāvraskāni
Accusativeanāvraskam anāvraske anāvraskāni
Instrumentalanāvraskena anāvraskābhyām anāvraskaiḥ
Dativeanāvraskāya anāvraskābhyām anāvraskebhyaḥ
Ablativeanāvraskāt anāvraskābhyām anāvraskebhyaḥ
Genitiveanāvraskasya anāvraskayoḥ anāvraskānām
Locativeanāvraske anāvraskayoḥ anāvraskeṣu

Compound anāvraska -

Adverb -anāvraskam -anāvraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria